Declension table of ?gṛharandhra

Deva

NeuterSingularDualPlural
Nominativegṛharandhram gṛharandhre gṛharandhrāṇi
Vocativegṛharandhra gṛharandhre gṛharandhrāṇi
Accusativegṛharandhram gṛharandhre gṛharandhrāṇi
Instrumentalgṛharandhreṇa gṛharandhrābhyām gṛharandhraiḥ
Dativegṛharandhrāya gṛharandhrābhyām gṛharandhrebhyaḥ
Ablativegṛharandhrāt gṛharandhrābhyām gṛharandhrebhyaḥ
Genitivegṛharandhrasya gṛharandhrayoḥ gṛharandhrāṇām
Locativegṛharandhre gṛharandhrayoḥ gṛharandhreṣu

Compound gṛharandhra -

Adverb -gṛharandhram -gṛharandhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria