Declension table of ?gṛhaprapadana

Deva

NeuterSingularDualPlural
Nominativegṛhaprapadanam gṛhaprapadane gṛhaprapadanāni
Vocativegṛhaprapadana gṛhaprapadane gṛhaprapadanāni
Accusativegṛhaprapadanam gṛhaprapadane gṛhaprapadanāni
Instrumentalgṛhaprapadanena gṛhaprapadanābhyām gṛhaprapadanaiḥ
Dativegṛhaprapadanāya gṛhaprapadanābhyām gṛhaprapadanebhyaḥ
Ablativegṛhaprapadanāt gṛhaprapadanābhyām gṛhaprapadanebhyaḥ
Genitivegṛhaprapadanasya gṛhaprapadanayoḥ gṛhaprapadanānām
Locativegṛhaprapadane gṛhaprapadanayoḥ gṛhaprapadaneṣu

Compound gṛhaprapadana -

Adverb -gṛhaprapadanam -gṛhaprapadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria