Declension table of ?gṛhaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativegṛhaprakaraṇam gṛhaprakaraṇe gṛhaprakaraṇāni
Vocativegṛhaprakaraṇa gṛhaprakaraṇe gṛhaprakaraṇāni
Accusativegṛhaprakaraṇam gṛhaprakaraṇe gṛhaprakaraṇāni
Instrumentalgṛhaprakaraṇena gṛhaprakaraṇābhyām gṛhaprakaraṇaiḥ
Dativegṛhaprakaraṇāya gṛhaprakaraṇābhyām gṛhaprakaraṇebhyaḥ
Ablativegṛhaprakaraṇāt gṛhaprakaraṇābhyām gṛhaprakaraṇebhyaḥ
Genitivegṛhaprakaraṇasya gṛhaprakaraṇayoḥ gṛhaprakaraṇānām
Locativegṛhaprakaraṇe gṛhaprakaraṇayoḥ gṛhaprakaraṇeṣu

Compound gṛhaprakaraṇa -

Adverb -gṛhaprakaraṇam -gṛhaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria