Declension table of ?gṛhapāta

Deva

MasculineSingularDualPlural
Nominativegṛhapātaḥ gṛhapātau gṛhapātāḥ
Vocativegṛhapāta gṛhapātau gṛhapātāḥ
Accusativegṛhapātam gṛhapātau gṛhapātān
Instrumentalgṛhapātena gṛhapātābhyām gṛhapātaiḥ gṛhapātebhiḥ
Dativegṛhapātāya gṛhapātābhyām gṛhapātebhyaḥ
Ablativegṛhapātāt gṛhapātābhyām gṛhapātebhyaḥ
Genitivegṛhapātasya gṛhapātayoḥ gṛhapātānām
Locativegṛhapāte gṛhapātayoḥ gṛhapāteṣu

Compound gṛhapāta -

Adverb -gṛhapātam -gṛhapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria