Declension table of ?gṛhapa

Deva

MasculineSingularDualPlural
Nominativegṛhapaḥ gṛhapau gṛhapāḥ
Vocativegṛhapa gṛhapau gṛhapāḥ
Accusativegṛhapam gṛhapau gṛhapān
Instrumentalgṛhapeṇa gṛhapābhyām gṛhapaiḥ gṛhapebhiḥ
Dativegṛhapāya gṛhapābhyām gṛhapebhyaḥ
Ablativegṛhapāt gṛhapābhyām gṛhapebhyaḥ
Genitivegṛhapasya gṛhapayoḥ gṛhapāṇām
Locativegṛhape gṛhapayoḥ gṛhapeṣu

Compound gṛhapa -

Adverb -gṛhapam -gṛhapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria