Declension table of ?gṛhapṛṣṭha

Deva

NeuterSingularDualPlural
Nominativegṛhapṛṣṭham gṛhapṛṣṭhe gṛhapṛṣṭhāni
Vocativegṛhapṛṣṭha gṛhapṛṣṭhe gṛhapṛṣṭhāni
Accusativegṛhapṛṣṭham gṛhapṛṣṭhe gṛhapṛṣṭhāni
Instrumentalgṛhapṛṣṭhena gṛhapṛṣṭhābhyām gṛhapṛṣṭhaiḥ
Dativegṛhapṛṣṭhāya gṛhapṛṣṭhābhyām gṛhapṛṣṭhebhyaḥ
Ablativegṛhapṛṣṭhāt gṛhapṛṣṭhābhyām gṛhapṛṣṭhebhyaḥ
Genitivegṛhapṛṣṭhasya gṛhapṛṣṭhayoḥ gṛhapṛṣṭhānām
Locativegṛhapṛṣṭhe gṛhapṛṣṭhayoḥ gṛhapṛṣṭheṣu

Compound gṛhapṛṣṭha -

Adverb -gṛhapṛṣṭham -gṛhapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria