Declension table of ?gṛhamedhya

Deva

NeuterSingularDualPlural
Nominativegṛhamedhyam gṛhamedhye gṛhamedhyāni
Vocativegṛhamedhya gṛhamedhye gṛhamedhyāni
Accusativegṛhamedhyam gṛhamedhye gṛhamedhyāni
Instrumentalgṛhamedhyena gṛhamedhyābhyām gṛhamedhyaiḥ
Dativegṛhamedhyāya gṛhamedhyābhyām gṛhamedhyebhyaḥ
Ablativegṛhamedhyāt gṛhamedhyābhyām gṛhamedhyebhyaḥ
Genitivegṛhamedhyasya gṛhamedhyayoḥ gṛhamedhyānām
Locativegṛhamedhye gṛhamedhyayoḥ gṛhamedhyeṣu

Compound gṛhamedhya -

Adverb -gṛhamedhyam -gṛhamedhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria