Declension table of ?gṛhamedhinī

Deva

FeminineSingularDualPlural
Nominativegṛhamedhinī gṛhamedhinyau gṛhamedhinyaḥ
Vocativegṛhamedhini gṛhamedhinyau gṛhamedhinyaḥ
Accusativegṛhamedhinīm gṛhamedhinyau gṛhamedhinīḥ
Instrumentalgṛhamedhinyā gṛhamedhinībhyām gṛhamedhinībhiḥ
Dativegṛhamedhinyai gṛhamedhinībhyām gṛhamedhinībhyaḥ
Ablativegṛhamedhinyāḥ gṛhamedhinībhyām gṛhamedhinībhyaḥ
Genitivegṛhamedhinyāḥ gṛhamedhinyoḥ gṛhamedhinīnām
Locativegṛhamedhinyām gṛhamedhinyoḥ gṛhamedhinīṣu

Compound gṛhamedhini - gṛhamedhinī -

Adverb -gṛhamedhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria