Declension table of gṛhamedhin

Deva

NeuterSingularDualPlural
Nominativegṛhamedhi gṛhamedhinī gṛhamedhīni
Vocativegṛhamedhin gṛhamedhi gṛhamedhinī gṛhamedhīni
Accusativegṛhamedhi gṛhamedhinī gṛhamedhīni
Instrumentalgṛhamedhinā gṛhamedhibhyām gṛhamedhibhiḥ
Dativegṛhamedhine gṛhamedhibhyām gṛhamedhibhyaḥ
Ablativegṛhamedhinaḥ gṛhamedhibhyām gṛhamedhibhyaḥ
Genitivegṛhamedhinaḥ gṛhamedhinoḥ gṛhamedhinām
Locativegṛhamedhini gṛhamedhinoḥ gṛhamedhiṣu

Compound gṛhamedhi -

Adverb -gṛhamedhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria