Declension table of ?gṛhamṛga

Deva

MasculineSingularDualPlural
Nominativegṛhamṛgaḥ gṛhamṛgau gṛhamṛgāḥ
Vocativegṛhamṛga gṛhamṛgau gṛhamṛgāḥ
Accusativegṛhamṛgam gṛhamṛgau gṛhamṛgān
Instrumentalgṛhamṛgeṇa gṛhamṛgābhyām gṛhamṛgaiḥ gṛhamṛgebhiḥ
Dativegṛhamṛgāya gṛhamṛgābhyām gṛhamṛgebhyaḥ
Ablativegṛhamṛgāt gṛhamṛgābhyām gṛhamṛgebhyaḥ
Genitivegṛhamṛgasya gṛhamṛgayoḥ gṛhamṛgāṇām
Locativegṛhamṛge gṛhamṛgayoḥ gṛhamṛgeṣu

Compound gṛhamṛga -

Adverb -gṛhamṛgam -gṛhamṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria