Declension table of ?gṛhakaraṇa

Deva

NeuterSingularDualPlural
Nominativegṛhakaraṇam gṛhakaraṇe gṛhakaraṇāni
Vocativegṛhakaraṇa gṛhakaraṇe gṛhakaraṇāni
Accusativegṛhakaraṇam gṛhakaraṇe gṛhakaraṇāni
Instrumentalgṛhakaraṇena gṛhakaraṇābhyām gṛhakaraṇaiḥ
Dativegṛhakaraṇāya gṛhakaraṇābhyām gṛhakaraṇebhyaḥ
Ablativegṛhakaraṇāt gṛhakaraṇābhyām gṛhakaraṇebhyaḥ
Genitivegṛhakaraṇasya gṛhakaraṇayoḥ gṛhakaraṇānām
Locativegṛhakaraṇe gṛhakaraṇayoḥ gṛhakaraṇeṣu

Compound gṛhakaraṇa -

Adverb -gṛhakaraṇam -gṛhakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria