Declension table of ?gṛhabhañjana

Deva

NeuterSingularDualPlural
Nominativegṛhabhañjanam gṛhabhañjane gṛhabhañjanāni
Vocativegṛhabhañjana gṛhabhañjane gṛhabhañjanāni
Accusativegṛhabhañjanam gṛhabhañjane gṛhabhañjanāni
Instrumentalgṛhabhañjanena gṛhabhañjanābhyām gṛhabhañjanaiḥ
Dativegṛhabhañjanāya gṛhabhañjanābhyām gṛhabhañjanebhyaḥ
Ablativegṛhabhañjanāt gṛhabhañjanābhyām gṛhabhañjanebhyaḥ
Genitivegṛhabhañjanasya gṛhabhañjanayoḥ gṛhabhañjanānām
Locativegṛhabhañjane gṛhabhañjanayoḥ gṛhabhañjaneṣu

Compound gṛhabhañjana -

Adverb -gṛhabhañjanam -gṛhabhañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria