Declension table of ?gṛhabhaṅga

Deva

MasculineSingularDualPlural
Nominativegṛhabhaṅgaḥ gṛhabhaṅgau gṛhabhaṅgāḥ
Vocativegṛhabhaṅga gṛhabhaṅgau gṛhabhaṅgāḥ
Accusativegṛhabhaṅgam gṛhabhaṅgau gṛhabhaṅgān
Instrumentalgṛhabhaṅgeṇa gṛhabhaṅgābhyām gṛhabhaṅgaiḥ gṛhabhaṅgebhiḥ
Dativegṛhabhaṅgāya gṛhabhaṅgābhyām gṛhabhaṅgebhyaḥ
Ablativegṛhabhaṅgāt gṛhabhaṅgābhyām gṛhabhaṅgebhyaḥ
Genitivegṛhabhaṅgasya gṛhabhaṅgayoḥ gṛhabhaṅgāṇām
Locativegṛhabhaṅge gṛhabhaṅgayoḥ gṛhabhaṅgeṣu

Compound gṛhabhaṅga -

Adverb -gṛhabhaṅgam -gṛhabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria