Declension table of ?gṛhabalidevatā

Deva

FeminineSingularDualPlural
Nominativegṛhabalidevatā gṛhabalidevate gṛhabalidevatāḥ
Vocativegṛhabalidevate gṛhabalidevate gṛhabalidevatāḥ
Accusativegṛhabalidevatām gṛhabalidevate gṛhabalidevatāḥ
Instrumentalgṛhabalidevatayā gṛhabalidevatābhyām gṛhabalidevatābhiḥ
Dativegṛhabalidevatāyai gṛhabalidevatābhyām gṛhabalidevatābhyaḥ
Ablativegṛhabalidevatāyāḥ gṛhabalidevatābhyām gṛhabalidevatābhyaḥ
Genitivegṛhabalidevatāyāḥ gṛhabalidevatayoḥ gṛhabalidevatānām
Locativegṛhabalidevatāyām gṛhabalidevatayoḥ gṛhabalidevatāsu

Adverb -gṛhabalidevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria