Declension table of ?gṛhāyaṇika

Deva

MasculineSingularDualPlural
Nominativegṛhāyaṇikaḥ gṛhāyaṇikau gṛhāyaṇikāḥ
Vocativegṛhāyaṇika gṛhāyaṇikau gṛhāyaṇikāḥ
Accusativegṛhāyaṇikam gṛhāyaṇikau gṛhāyaṇikān
Instrumentalgṛhāyaṇikena gṛhāyaṇikābhyām gṛhāyaṇikaiḥ gṛhāyaṇikebhiḥ
Dativegṛhāyaṇikāya gṛhāyaṇikābhyām gṛhāyaṇikebhyaḥ
Ablativegṛhāyaṇikāt gṛhāyaṇikābhyām gṛhāyaṇikebhyaḥ
Genitivegṛhāyaṇikasya gṛhāyaṇikayoḥ gṛhāyaṇikānām
Locativegṛhāyaṇike gṛhāyaṇikayoḥ gṛhāyaṇikeṣu

Compound gṛhāyaṇika -

Adverb -gṛhāyaṇikam -gṛhāyaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria