Declension table of ?gṛhānubaddha

Deva

NeuterSingularDualPlural
Nominativegṛhānubaddham gṛhānubaddhe gṛhānubaddhāni
Vocativegṛhānubaddha gṛhānubaddhe gṛhānubaddhāni
Accusativegṛhānubaddham gṛhānubaddhe gṛhānubaddhāni
Instrumentalgṛhānubaddhena gṛhānubaddhābhyām gṛhānubaddhaiḥ
Dativegṛhānubaddhāya gṛhānubaddhābhyām gṛhānubaddhebhyaḥ
Ablativegṛhānubaddhāt gṛhānubaddhābhyām gṛhānubaddhebhyaḥ
Genitivegṛhānubaddhasya gṛhānubaddhayoḥ gṛhānubaddhānām
Locativegṛhānubaddhe gṛhānubaddhayoḥ gṛhānubaddheṣu

Compound gṛhānubaddha -

Adverb -gṛhānubaddham -gṛhānubaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria