Declension table of ?gṛhābhipālin

Deva

NeuterSingularDualPlural
Nominativegṛhābhipāli gṛhābhipālinī gṛhābhipālīni
Vocativegṛhābhipālin gṛhābhipāli gṛhābhipālinī gṛhābhipālīni
Accusativegṛhābhipāli gṛhābhipālinī gṛhābhipālīni
Instrumentalgṛhābhipālinā gṛhābhipālibhyām gṛhābhipālibhiḥ
Dativegṛhābhipāline gṛhābhipālibhyām gṛhābhipālibhyaḥ
Ablativegṛhābhipālinaḥ gṛhābhipālibhyām gṛhābhipālibhyaḥ
Genitivegṛhābhipālinaḥ gṛhābhipālinoḥ gṛhābhipālinām
Locativegṛhābhipālini gṛhābhipālinoḥ gṛhābhipāliṣu

Compound gṛhābhipāli -

Adverb -gṛhābhipāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria