Declension table of ?gṛdhravāja

Deva

MasculineSingularDualPlural
Nominativegṛdhravājaḥ gṛdhravājau gṛdhravājāḥ
Vocativegṛdhravāja gṛdhravājau gṛdhravājāḥ
Accusativegṛdhravājam gṛdhravājau gṛdhravājān
Instrumentalgṛdhravājena gṛdhravājābhyām gṛdhravājaiḥ gṛdhravājebhiḥ
Dativegṛdhravājāya gṛdhravājābhyām gṛdhravājebhyaḥ
Ablativegṛdhravājāt gṛdhravājābhyām gṛdhravājebhyaḥ
Genitivegṛdhravājasya gṛdhravājayoḥ gṛdhravājānām
Locativegṛdhravāje gṛdhravājayoḥ gṛdhravājeṣu

Compound gṛdhravāja -

Adverb -gṛdhravājam -gṛdhravājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria