Declension table of ?gṛbhitā

Deva

FeminineSingularDualPlural
Nominativegṛbhitā gṛbhite gṛbhitāḥ
Vocativegṛbhite gṛbhite gṛbhitāḥ
Accusativegṛbhitām gṛbhite gṛbhitāḥ
Instrumentalgṛbhitayā gṛbhitābhyām gṛbhitābhiḥ
Dativegṛbhitāyai gṛbhitābhyām gṛbhitābhyaḥ
Ablativegṛbhitāyāḥ gṛbhitābhyām gṛbhitābhyaḥ
Genitivegṛbhitāyāḥ gṛbhitayoḥ gṛbhitānām
Locativegṛbhitāyām gṛbhitayoḥ gṛbhitāsu

Adverb -gṛbhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria