Declension table of ?gṛbhayat

Deva

MasculineSingularDualPlural
Nominativegṛbhayan gṛbhayantau gṛbhayantaḥ
Vocativegṛbhayan gṛbhayantau gṛbhayantaḥ
Accusativegṛbhayantam gṛbhayantau gṛbhayataḥ
Instrumentalgṛbhayatā gṛbhayadbhyām gṛbhayadbhiḥ
Dativegṛbhayate gṛbhayadbhyām gṛbhayadbhyaḥ
Ablativegṛbhayataḥ gṛbhayadbhyām gṛbhayadbhyaḥ
Genitivegṛbhayataḥ gṛbhayatoḥ gṛbhayatām
Locativegṛbhayati gṛbhayatoḥ gṛbhayatsu

Compound gṛbhayat -

Adverb -gṛbhayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria