Declension table of ?gṛṇḍiva

Deva

MasculineSingularDualPlural
Nominativegṛṇḍivaḥ gṛṇḍivau gṛṇḍivāḥ
Vocativegṛṇḍiva gṛṇḍivau gṛṇḍivāḥ
Accusativegṛṇḍivam gṛṇḍivau gṛṇḍivān
Instrumentalgṛṇḍivena gṛṇḍivābhyām gṛṇḍivaiḥ gṛṇḍivebhiḥ
Dativegṛṇḍivāya gṛṇḍivābhyām gṛṇḍivebhyaḥ
Ablativegṛṇḍivāt gṛṇḍivābhyām gṛṇḍivebhyaḥ
Genitivegṛṇḍivasya gṛṇḍivayoḥ gṛṇḍivānām
Locativegṛṇḍive gṛṇḍivayoḥ gṛṇḍiveṣu

Compound gṛṇḍiva -

Adverb -gṛṇḍivam -gṛṇḍivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria