Declension table of ?evampratyaya

Deva

MasculineSingularDualPlural
Nominativeevampratyayaḥ evampratyayau evampratyayāḥ
Vocativeevampratyaya evampratyayau evampratyayāḥ
Accusativeevampratyayam evampratyayau evampratyayān
Instrumentalevampratyayena evampratyayābhyām evampratyayaiḥ evampratyayebhiḥ
Dativeevampratyayāya evampratyayābhyām evampratyayebhyaḥ
Ablativeevampratyayāt evampratyayābhyām evampratyayebhyaḥ
Genitiveevampratyayasya evampratyayayoḥ evampratyayānām
Locativeevampratyaye evampratyayayoḥ evampratyayeṣu

Compound evampratyaya -

Adverb -evampratyayam -evampratyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria