Declension table of ?evaṃvidus

Deva

MasculineSingularDualPlural
Nominativeevaṃviduḥ evaṃviduṣau evaṃviduṣaḥ
Vocativeevaṃviduḥ evaṃviduṣau evaṃviduṣaḥ
Accusativeevaṃviduṣam evaṃviduṣau evaṃviduṣaḥ
Instrumentalevaṃviduṣā evaṃvidurbhyām evaṃvidurbhiḥ
Dativeevaṃviduṣe evaṃvidurbhyām evaṃvidurbhyaḥ
Ablativeevaṃviduṣaḥ evaṃvidurbhyām evaṃvidurbhyaḥ
Genitiveevaṃviduṣaḥ evaṃviduṣoḥ evaṃviduṣām
Locativeevaṃviduṣi evaṃviduṣoḥ evaṃviduḥṣu

Compound evaṃvidus -

Adverb -evaṃvidus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria