Declension table of ?evaṃsamṛddhā

Deva

FeminineSingularDualPlural
Nominativeevaṃsamṛddhā evaṃsamṛddhe evaṃsamṛddhāḥ
Vocativeevaṃsamṛddhe evaṃsamṛddhe evaṃsamṛddhāḥ
Accusativeevaṃsamṛddhām evaṃsamṛddhe evaṃsamṛddhāḥ
Instrumentalevaṃsamṛddhayā evaṃsamṛddhābhyām evaṃsamṛddhābhiḥ
Dativeevaṃsamṛddhāyai evaṃsamṛddhābhyām evaṃsamṛddhābhyaḥ
Ablativeevaṃsamṛddhāyāḥ evaṃsamṛddhābhyām evaṃsamṛddhābhyaḥ
Genitiveevaṃsamṛddhāyāḥ evaṃsamṛddhayoḥ evaṃsamṛddhānām
Locativeevaṃsamṛddhāyām evaṃsamṛddhayoḥ evaṃsamṛddhāsu

Adverb -evaṃsamṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria