Declension table of ?etattṛtīya

Deva

MasculineSingularDualPlural
Nominativeetattṛtīyaḥ etattṛtīyau etattṛtīyāḥ
Vocativeetattṛtīya etattṛtīyau etattṛtīyāḥ
Accusativeetattṛtīyam etattṛtīyau etattṛtīyān
Instrumentaletattṛtīyena etattṛtīyābhyām etattṛtīyaiḥ etattṛtīyebhiḥ
Dativeetattṛtīyāya etattṛtīyābhyām etattṛtīyebhyaḥ
Ablativeetattṛtīyāt etattṛtīyābhyām etattṛtīyebhyaḥ
Genitiveetattṛtīyasya etattṛtīyayoḥ etattṛtīyānām
Locativeetattṛtīye etattṛtīyayoḥ etattṛtīyeṣu

Compound etattṛtīya -

Adverb -etattṛtīyam -etattṛtīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria