Declension table of ?etadīya

Deva

MasculineSingularDualPlural
Nominativeetadīyaḥ etadīyau etadīyāḥ
Vocativeetadīya etadīyau etadīyāḥ
Accusativeetadīyam etadīyau etadīyān
Instrumentaletadīyena etadīyābhyām etadīyaiḥ etadīyebhiḥ
Dativeetadīyāya etadīyābhyām etadīyebhyaḥ
Ablativeetadīyāt etadīyābhyām etadīyebhyaḥ
Genitiveetadīyasya etadīyayoḥ etadīyānām
Locativeetadīye etadīyayoḥ etadīyeṣu

Compound etadīya -

Adverb -etadīyam -etadīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria