Declension table of ?etadādi

Deva

MasculineSingularDualPlural
Nominativeetadādiḥ etadādī etadādayaḥ
Vocativeetadāde etadādī etadādayaḥ
Accusativeetadādim etadādī etadādīn
Instrumentaletadādinā etadādibhyām etadādibhiḥ
Dativeetadādaye etadādibhyām etadādibhyaḥ
Ablativeetadādeḥ etadādibhyām etadādibhyaḥ
Genitiveetadādeḥ etadādyoḥ etadādīnām
Locativeetadādau etadādyoḥ etadādiṣu

Compound etadādi -

Adverb -etadādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria