Declension table of ?etāvattva

Deva

NeuterSingularDualPlural
Nominativeetāvattvam etāvattve etāvattvāni
Vocativeetāvattva etāvattve etāvattvāni
Accusativeetāvattvam etāvattve etāvattvāni
Instrumentaletāvattvena etāvattvābhyām etāvattvaiḥ
Dativeetāvattvāya etāvattvābhyām etāvattvebhyaḥ
Ablativeetāvattvāt etāvattvābhyām etāvattvebhyaḥ
Genitiveetāvattvasya etāvattvayoḥ etāvattvānām
Locativeetāvattve etāvattvayoḥ etāvattveṣu

Compound etāvattva -

Adverb -etāvattvam -etāvattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria