Declension table of ?etādṛśa

Deva

MasculineSingularDualPlural
Nominativeetādṛśaḥ etādṛśau etādṛśāḥ
Vocativeetādṛśa etādṛśau etādṛśāḥ
Accusativeetādṛśam etādṛśau etādṛśān
Instrumentaletādṛśena etādṛśābhyām etādṛśaiḥ etādṛśebhiḥ
Dativeetādṛśāya etādṛśābhyām etādṛśebhyaḥ
Ablativeetādṛśāt etādṛśābhyām etādṛśebhyaḥ
Genitiveetādṛśasya etādṛśayoḥ etādṛśānām
Locativeetādṛśe etādṛśayoḥ etādṛśeṣu

Compound etādṛśa -

Adverb -etādṛśam -etādṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria