Declension table of ?etādṛkṣī

Deva

FeminineSingularDualPlural
Nominativeetādṛkṣī etādṛkṣyau etādṛkṣyaḥ
Vocativeetādṛkṣi etādṛkṣyau etādṛkṣyaḥ
Accusativeetādṛkṣīm etādṛkṣyau etādṛkṣīḥ
Instrumentaletādṛkṣyā etādṛkṣībhyām etādṛkṣībhiḥ
Dativeetādṛkṣyai etādṛkṣībhyām etādṛkṣībhyaḥ
Ablativeetādṛkṣyāḥ etādṛkṣībhyām etādṛkṣībhyaḥ
Genitiveetādṛkṣyāḥ etādṛkṣyoḥ etādṛkṣīṇām
Locativeetādṛkṣyām etādṛkṣyoḥ etādṛkṣīṣu

Compound etādṛkṣi - etādṛkṣī -

Adverb -etādṛkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria