Declension table of ?ekībhāvastotra

Deva

NeuterSingularDualPlural
Nominativeekībhāvastotram ekībhāvastotre ekībhāvastotrāṇi
Vocativeekībhāvastotra ekībhāvastotre ekībhāvastotrāṇi
Accusativeekībhāvastotram ekībhāvastotre ekībhāvastotrāṇi
Instrumentalekībhāvastotreṇa ekībhāvastotrābhyām ekībhāvastotraiḥ
Dativeekībhāvastotrāya ekībhāvastotrābhyām ekībhāvastotrebhyaḥ
Ablativeekībhāvastotrāt ekībhāvastotrābhyām ekībhāvastotrebhyaḥ
Genitiveekībhāvastotrasya ekībhāvastotrayoḥ ekībhāvastotrāṇām
Locativeekībhāvastotre ekībhāvastotrayoḥ ekībhāvastotreṣu

Compound ekībhāvastotra -

Adverb -ekībhāvastotram -ekībhāvastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria