Declension table of ?ekeṣṭaka

Deva

MasculineSingularDualPlural
Nominativeekeṣṭakaḥ ekeṣṭakau ekeṣṭakāḥ
Vocativeekeṣṭaka ekeṣṭakau ekeṣṭakāḥ
Accusativeekeṣṭakam ekeṣṭakau ekeṣṭakān
Instrumentalekeṣṭakena ekeṣṭakābhyām ekeṣṭakaiḥ ekeṣṭakebhiḥ
Dativeekeṣṭakāya ekeṣṭakābhyām ekeṣṭakebhyaḥ
Ablativeekeṣṭakāt ekeṣṭakābhyām ekeṣṭakebhyaḥ
Genitiveekeṣṭakasya ekeṣṭakayoḥ ekeṣṭakānām
Locativeekeṣṭake ekeṣṭakayoḥ ekeṣṭakeṣu

Compound ekeṣṭaka -

Adverb -ekeṣṭakam -ekeṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria