Declension table of ?ekaśūla

Deva

MasculineSingularDualPlural
Nominativeekaśūlaḥ ekaśūlau ekaśūlāḥ
Vocativeekaśūla ekaśūlau ekaśūlāḥ
Accusativeekaśūlam ekaśūlau ekaśūlān
Instrumentalekaśūlena ekaśūlābhyām ekaśūlaiḥ ekaśūlebhiḥ
Dativeekaśūlāya ekaśūlābhyām ekaśūlebhyaḥ
Ablativeekaśūlāt ekaśūlābhyām ekaśūlebhyaḥ
Genitiveekaśūlasya ekaśūlayoḥ ekaśūlānām
Locativeekaśūle ekaśūlayoḥ ekaśūleṣu

Compound ekaśūla -

Adverb -ekaśūlam -ekaśūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria