Declension table of ?ekaśruṣṭi

Deva

NeuterSingularDualPlural
Nominativeekaśruṣṭi ekaśruṣṭinī ekaśruṣṭīni
Vocativeekaśruṣṭi ekaśruṣṭinī ekaśruṣṭīni
Accusativeekaśruṣṭi ekaśruṣṭinī ekaśruṣṭīni
Instrumentalekaśruṣṭinā ekaśruṣṭibhyām ekaśruṣṭibhiḥ
Dativeekaśruṣṭine ekaśruṣṭibhyām ekaśruṣṭibhyaḥ
Ablativeekaśruṣṭinaḥ ekaśruṣṭibhyām ekaśruṣṭibhyaḥ
Genitiveekaśruṣṭinaḥ ekaśruṣṭinoḥ ekaśruṣṭīnām
Locativeekaśruṣṭini ekaśruṣṭinoḥ ekaśruṣṭiṣu

Compound ekaśruṣṭi -

Adverb -ekaśruṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria