Declension table of ?ekaśatavidhā

Deva

FeminineSingularDualPlural
Nominativeekaśatavidhā ekaśatavidhe ekaśatavidhāḥ
Vocativeekaśatavidhe ekaśatavidhe ekaśatavidhāḥ
Accusativeekaśatavidhām ekaśatavidhe ekaśatavidhāḥ
Instrumentalekaśatavidhayā ekaśatavidhābhyām ekaśatavidhābhiḥ
Dativeekaśatavidhāyai ekaśatavidhābhyām ekaśatavidhābhyaḥ
Ablativeekaśatavidhāyāḥ ekaśatavidhābhyām ekaśatavidhābhyaḥ
Genitiveekaśatavidhāyāḥ ekaśatavidhayoḥ ekaśatavidhānām
Locativeekaśatavidhāyām ekaśatavidhayoḥ ekaśatavidhāsu

Adverb -ekaśatavidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria