Declension table of ?ekaśatavidha

Deva

NeuterSingularDualPlural
Nominativeekaśatavidham ekaśatavidhe ekaśatavidhāni
Vocativeekaśatavidha ekaśatavidhe ekaśatavidhāni
Accusativeekaśatavidham ekaśatavidhe ekaśatavidhāni
Instrumentalekaśatavidhena ekaśatavidhābhyām ekaśatavidhaiḥ
Dativeekaśatavidhāya ekaśatavidhābhyām ekaśatavidhebhyaḥ
Ablativeekaśatavidhāt ekaśatavidhābhyām ekaśatavidhebhyaḥ
Genitiveekaśatavidhasya ekaśatavidhayoḥ ekaśatavidhānām
Locativeekaśatavidhe ekaśatavidhayoḥ ekaśatavidheṣu

Compound ekaśatavidha -

Adverb -ekaśatavidham -ekaśatavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria