Declension table of ?ekaśata

Deva

NeuterSingularDualPlural
Nominativeekaśatam ekaśate ekaśatāni
Vocativeekaśata ekaśate ekaśatāni
Accusativeekaśatam ekaśate ekaśatāni
Instrumentalekaśatena ekaśatābhyām ekaśataiḥ
Dativeekaśatāya ekaśatābhyām ekaśatebhyaḥ
Ablativeekaśatāt ekaśatābhyām ekaśatebhyaḥ
Genitiveekaśatasya ekaśatayoḥ ekaśatānām
Locativeekaśate ekaśatayoḥ ekaśateṣu

Compound ekaśata -

Adverb -ekaśatam -ekaśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria