Declension table of ?ekaśarīrāvayava

Deva

MasculineSingularDualPlural
Nominativeekaśarīrāvayavaḥ ekaśarīrāvayavau ekaśarīrāvayavāḥ
Vocativeekaśarīrāvayava ekaśarīrāvayavau ekaśarīrāvayavāḥ
Accusativeekaśarīrāvayavam ekaśarīrāvayavau ekaśarīrāvayavān
Instrumentalekaśarīrāvayaveṇa ekaśarīrāvayavābhyām ekaśarīrāvayavaiḥ ekaśarīrāvayavebhiḥ
Dativeekaśarīrāvayavāya ekaśarīrāvayavābhyām ekaśarīrāvayavebhyaḥ
Ablativeekaśarīrāvayavāt ekaśarīrāvayavābhyām ekaśarīrāvayavebhyaḥ
Genitiveekaśarīrāvayavasya ekaśarīrāvayavayoḥ ekaśarīrāvayavāṇām
Locativeekaśarīrāvayave ekaśarīrāvayavayoḥ ekaśarīrāvayaveṣu

Compound ekaśarīrāvayava -

Adverb -ekaśarīrāvayavam -ekaśarīrāvayavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria