Declension table of ?ekavyāvahārika

Deva

MasculineSingularDualPlural
Nominativeekavyāvahārikaḥ ekavyāvahārikau ekavyāvahārikāḥ
Vocativeekavyāvahārika ekavyāvahārikau ekavyāvahārikāḥ
Accusativeekavyāvahārikam ekavyāvahārikau ekavyāvahārikān
Instrumentalekavyāvahārikeṇa ekavyāvahārikābhyām ekavyāvahārikaiḥ ekavyāvahārikebhiḥ
Dativeekavyāvahārikāya ekavyāvahārikābhyām ekavyāvahārikebhyaḥ
Ablativeekavyāvahārikāt ekavyāvahārikābhyām ekavyāvahārikebhyaḥ
Genitiveekavyāvahārikasya ekavyāvahārikayoḥ ekavyāvahārikāṇām
Locativeekavyāvahārike ekavyāvahārikayoḥ ekavyāvahārikeṣu

Compound ekavyāvahārika -

Adverb -ekavyāvahārikam -ekavyāvahārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria