Declension table of ?ekavyākhyāna

Deva

MasculineSingularDualPlural
Nominativeekavyākhyānaḥ ekavyākhyānau ekavyākhyānāḥ
Vocativeekavyākhyāna ekavyākhyānau ekavyākhyānāḥ
Accusativeekavyākhyānam ekavyākhyānau ekavyākhyānān
Instrumentalekavyākhyānena ekavyākhyānābhyām ekavyākhyānaiḥ ekavyākhyānebhiḥ
Dativeekavyākhyānāya ekavyākhyānābhyām ekavyākhyānebhyaḥ
Ablativeekavyākhyānāt ekavyākhyānābhyām ekavyākhyānebhyaḥ
Genitiveekavyākhyānasya ekavyākhyānayoḥ ekavyākhyānānām
Locativeekavyākhyāne ekavyākhyānayoḥ ekavyākhyāneṣu

Compound ekavyākhyāna -

Adverb -ekavyākhyānam -ekavyākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria