Declension table of ?ekaviṃśaka

Deva

MasculineSingularDualPlural
Nominativeekaviṃśakaḥ ekaviṃśakau ekaviṃśakāḥ
Vocativeekaviṃśaka ekaviṃśakau ekaviṃśakāḥ
Accusativeekaviṃśakam ekaviṃśakau ekaviṃśakān
Instrumentalekaviṃśakena ekaviṃśakābhyām ekaviṃśakaiḥ ekaviṃśakebhiḥ
Dativeekaviṃśakāya ekaviṃśakābhyām ekaviṃśakebhyaḥ
Ablativeekaviṃśakāt ekaviṃśakābhyām ekaviṃśakebhyaḥ
Genitiveekaviṃśakasya ekaviṃśakayoḥ ekaviṃśakānām
Locativeekaviṃśake ekaviṃśakayoḥ ekaviṃśakeṣu

Compound ekaviṃśaka -

Adverb -ekaviṃśakam -ekaviṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria