Declension table of ?ekaveda

Deva

NeuterSingularDualPlural
Nominativeekavedam ekavede ekavedāni
Vocativeekaveda ekavede ekavedāni
Accusativeekavedam ekavede ekavedāni
Instrumentalekavedena ekavedābhyām ekavedaiḥ
Dativeekavedāya ekavedābhyām ekavedebhyaḥ
Ablativeekavedāt ekavedābhyām ekavedebhyaḥ
Genitiveekavedasya ekavedayoḥ ekavedānām
Locativeekavede ekavedayoḥ ekavedeṣu

Compound ekaveda -

Adverb -ekavedam -ekavedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria