Declension table of ?ekavartman

Deva

NeuterSingularDualPlural
Nominativeekavartma ekavartmanī ekavartmāni
Vocativeekavartman ekavartma ekavartmanī ekavartmāni
Accusativeekavartma ekavartmanī ekavartmāni
Instrumentalekavartmanā ekavartmabhyām ekavartmabhiḥ
Dativeekavartmane ekavartmabhyām ekavartmabhyaḥ
Ablativeekavartmanaḥ ekavartmabhyām ekavartmabhyaḥ
Genitiveekavartmanaḥ ekavartmanoḥ ekavartmanām
Locativeekavartmani ekavartmanoḥ ekavartmasu

Compound ekavartma -

Adverb -ekavartma -ekavartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria