Declension table of ?ekavarṇaka

Deva

NeuterSingularDualPlural
Nominativeekavarṇakam ekavarṇake ekavarṇakāni
Vocativeekavarṇaka ekavarṇake ekavarṇakāni
Accusativeekavarṇakam ekavarṇake ekavarṇakāni
Instrumentalekavarṇakena ekavarṇakābhyām ekavarṇakaiḥ
Dativeekavarṇakāya ekavarṇakābhyām ekavarṇakebhyaḥ
Ablativeekavarṇakāt ekavarṇakābhyām ekavarṇakebhyaḥ
Genitiveekavarṇakasya ekavarṇakayoḥ ekavarṇakānām
Locativeekavarṇake ekavarṇakayoḥ ekavarṇakeṣu

Compound ekavarṇaka -

Adverb -ekavarṇakam -ekavarṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria