Declension table of ?ekaughabhūta

Deva

MasculineSingularDualPlural
Nominativeekaughabhūtaḥ ekaughabhūtau ekaughabhūtāḥ
Vocativeekaughabhūta ekaughabhūtau ekaughabhūtāḥ
Accusativeekaughabhūtam ekaughabhūtau ekaughabhūtān
Instrumentalekaughabhūtena ekaughabhūtābhyām ekaughabhūtaiḥ ekaughabhūtebhiḥ
Dativeekaughabhūtāya ekaughabhūtābhyām ekaughabhūtebhyaḥ
Ablativeekaughabhūtāt ekaughabhūtābhyām ekaughabhūtebhyaḥ
Genitiveekaughabhūtasya ekaughabhūtayoḥ ekaughabhūtānām
Locativeekaughabhūte ekaughabhūtayoḥ ekaughabhūteṣu

Compound ekaughabhūta -

Adverb -ekaughabhūtam -ekaughabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria