Declension table of ?ekasaptatitamā

Deva

FeminineSingularDualPlural
Nominativeekasaptatitamā ekasaptatitame ekasaptatitamāḥ
Vocativeekasaptatitame ekasaptatitame ekasaptatitamāḥ
Accusativeekasaptatitamām ekasaptatitame ekasaptatitamāḥ
Instrumentalekasaptatitamayā ekasaptatitamābhyām ekasaptatitamābhiḥ
Dativeekasaptatitamāyai ekasaptatitamābhyām ekasaptatitamābhyaḥ
Ablativeekasaptatitamāyāḥ ekasaptatitamābhyām ekasaptatitamābhyaḥ
Genitiveekasaptatitamāyāḥ ekasaptatitamayoḥ ekasaptatitamānām
Locativeekasaptatitamāyām ekasaptatitamayoḥ ekasaptatitamāsu

Adverb -ekasaptatitamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria