Declension table of ?ekarātrīṇa

Deva

MasculineSingularDualPlural
Nominativeekarātrīṇaḥ ekarātrīṇau ekarātrīṇāḥ
Vocativeekarātrīṇa ekarātrīṇau ekarātrīṇāḥ
Accusativeekarātrīṇam ekarātrīṇau ekarātrīṇān
Instrumentalekarātrīṇena ekarātrīṇābhyām ekarātrīṇaiḥ ekarātrīṇebhiḥ
Dativeekarātrīṇāya ekarātrīṇābhyām ekarātrīṇebhyaḥ
Ablativeekarātrīṇāt ekarātrīṇābhyām ekarātrīṇebhyaḥ
Genitiveekarātrīṇasya ekarātrīṇayoḥ ekarātrīṇānām
Locativeekarātrīṇe ekarātrīṇayoḥ ekarātrīṇeṣu

Compound ekarātrīṇa -

Adverb -ekarātrīṇam -ekarātrīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria