Declension table of ?ekapuruṣa

Deva

NeuterSingularDualPlural
Nominativeekapuruṣam ekapuruṣe ekapuruṣāṇi
Vocativeekapuruṣa ekapuruṣe ekapuruṣāṇi
Accusativeekapuruṣam ekapuruṣe ekapuruṣāṇi
Instrumentalekapuruṣeṇa ekapuruṣābhyām ekapuruṣaiḥ
Dativeekapuruṣāya ekapuruṣābhyām ekapuruṣebhyaḥ
Ablativeekapuruṣāt ekapuruṣābhyām ekapuruṣebhyaḥ
Genitiveekapuruṣasya ekapuruṣayoḥ ekapuruṣāṇām
Locativeekapuruṣe ekapuruṣayoḥ ekapuruṣeṣu

Compound ekapuruṣa -

Adverb -ekapuruṣam -ekapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria