Declension table of ?ekapratihāra

Deva

NeuterSingularDualPlural
Nominativeekapratihāram ekapratihāre ekapratihārāṇi
Vocativeekapratihāra ekapratihāre ekapratihārāṇi
Accusativeekapratihāram ekapratihāre ekapratihārāṇi
Instrumentalekapratihāreṇa ekapratihārābhyām ekapratihāraiḥ
Dativeekapratihārāya ekapratihārābhyām ekapratihārebhyaḥ
Ablativeekapratihārāt ekapratihārābhyām ekapratihārebhyaḥ
Genitiveekapratihārasya ekapratihārayoḥ ekapratihārāṇām
Locativeekapratihāre ekapratihārayoḥ ekapratihāreṣu

Compound ekapratihāra -

Adverb -ekapratihāram -ekapratihārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria