Declension table of ?ekaprahārika

Deva

NeuterSingularDualPlural
Nominativeekaprahārikam ekaprahārike ekaprahārikāṇi
Vocativeekaprahārika ekaprahārike ekaprahārikāṇi
Accusativeekaprahārikam ekaprahārike ekaprahārikāṇi
Instrumentalekaprahārikeṇa ekaprahārikābhyām ekaprahārikaiḥ
Dativeekaprahārikāya ekaprahārikābhyām ekaprahārikebhyaḥ
Ablativeekaprahārikāt ekaprahārikābhyām ekaprahārikebhyaḥ
Genitiveekaprahārikasya ekaprahārikayoḥ ekaprahārikāṇām
Locativeekaprahārike ekaprahārikayoḥ ekaprahārikeṣu

Compound ekaprahārika -

Adverb -ekaprahārikam -ekaprahārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria